Singular | Dual | Plural | |
Nominative |
ज्ञातिकर्म
jñātikarma |
ज्ञातिकर्मणी
jñātikarmaṇī |
ज्ञातिकर्माणि
jñātikarmāṇi |
Vocative |
ज्ञातिकर्म
jñātikarma ज्ञातिकर्मन् jñātikarman |
ज्ञातिकर्मणी
jñātikarmaṇī |
ज्ञातिकर्माणि
jñātikarmāṇi |
Accusative |
ज्ञातिकर्म
jñātikarma |
ज्ञातिकर्मणी
jñātikarmaṇī |
ज्ञातिकर्माणि
jñātikarmāṇi |
Instrumental |
ज्ञातिकर्मणा
jñātikarmaṇā |
ज्ञातिकर्मभ्याम्
jñātikarmabhyām |
ज्ञातिकर्मभिः
jñātikarmabhiḥ |
Dative |
ज्ञातिकर्मणे
jñātikarmaṇe |
ज्ञातिकर्मभ्याम्
jñātikarmabhyām |
ज्ञातिकर्मभ्यः
jñātikarmabhyaḥ |
Ablative |
ज्ञातिकर्मणः
jñātikarmaṇaḥ |
ज्ञातिकर्मभ्याम्
jñātikarmabhyām |
ज्ञातिकर्मभ्यः
jñātikarmabhyaḥ |
Genitive |
ज्ञातिकर्मणः
jñātikarmaṇaḥ |
ज्ञातिकर्मणोः
jñātikarmaṇoḥ |
ज्ञातिकर्मणाम्
jñātikarmaṇām |
Locative |
ज्ञातिकर्मणि
jñātikarmaṇi |
ज्ञातिकर्मणोः
jñātikarmaṇoḥ |
ज्ञातिकर्मसु
jñātikarmasu |