Sanskrit tools

Sanskrit declension


Declension of ज्ञातित्व jñātitva, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ज्ञातित्वम् jñātitvam
ज्ञातित्वे jñātitve
ज्ञातित्वानि jñātitvāni
Vocative ज्ञातित्व jñātitva
ज्ञातित्वे jñātitve
ज्ञातित्वानि jñātitvāni
Accusative ज्ञातित्वम् jñātitvam
ज्ञातित्वे jñātitve
ज्ञातित्वानि jñātitvāni
Instrumental ज्ञातित्वेन jñātitvena
ज्ञातित्वाभ्याम् jñātitvābhyām
ज्ञातित्वैः jñātitvaiḥ
Dative ज्ञातित्वाय jñātitvāya
ज्ञातित्वाभ्याम् jñātitvābhyām
ज्ञातित्वेभ्यः jñātitvebhyaḥ
Ablative ज्ञातित्वात् jñātitvāt
ज्ञातित्वाभ्याम् jñātitvābhyām
ज्ञातित्वेभ्यः jñātitvebhyaḥ
Genitive ज्ञातित्वस्य jñātitvasya
ज्ञातित्वयोः jñātitvayoḥ
ज्ञातित्वानाम् jñātitvānām
Locative ज्ञातित्वे jñātitve
ज्ञातित्वयोः jñātitvayoḥ
ज्ञातित्वेषु jñātitveṣu