Sanskrit tools

Sanskrit declension


Declension of ज्ञातिप्रभुका jñātiprabhukā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ज्ञातिप्रभुका jñātiprabhukā
ज्ञातिप्रभुके jñātiprabhuke
ज्ञातिप्रभुकाः jñātiprabhukāḥ
Vocative ज्ञातिप्रभुके jñātiprabhuke
ज्ञातिप्रभुके jñātiprabhuke
ज्ञातिप्रभुकाः jñātiprabhukāḥ
Accusative ज्ञातिप्रभुकाम् jñātiprabhukām
ज्ञातिप्रभुके jñātiprabhuke
ज्ञातिप्रभुकाः jñātiprabhukāḥ
Instrumental ज्ञातिप्रभुकया jñātiprabhukayā
ज्ञातिप्रभुकाभ्याम् jñātiprabhukābhyām
ज्ञातिप्रभुकाभिः jñātiprabhukābhiḥ
Dative ज्ञातिप्रभुकायै jñātiprabhukāyai
ज्ञातिप्रभुकाभ्याम् jñātiprabhukābhyām
ज्ञातिप्रभुकाभ्यः jñātiprabhukābhyaḥ
Ablative ज्ञातिप्रभुकायाः jñātiprabhukāyāḥ
ज्ञातिप्रभुकाभ्याम् jñātiprabhukābhyām
ज्ञातिप्रभुकाभ्यः jñātiprabhukābhyaḥ
Genitive ज्ञातिप्रभुकायाः jñātiprabhukāyāḥ
ज्ञातिप्रभुकयोः jñātiprabhukayoḥ
ज्ञातिप्रभुकाणाम् jñātiprabhukāṇām
Locative ज्ञातिप्रभुकायाम् jñātiprabhukāyām
ज्ञातिप्रभुकयोः jñātiprabhukayoḥ
ज्ञातिप्रभुकासु jñātiprabhukāsu