| Singular | Dual | Plural |
Nominative |
ज्ञातिप्रभुका
jñātiprabhukā
|
ज्ञातिप्रभुके
jñātiprabhuke
|
ज्ञातिप्रभुकाः
jñātiprabhukāḥ
|
Vocative |
ज्ञातिप्रभुके
jñātiprabhuke
|
ज्ञातिप्रभुके
jñātiprabhuke
|
ज्ञातिप्रभुकाः
jñātiprabhukāḥ
|
Accusative |
ज्ञातिप्रभुकाम्
jñātiprabhukām
|
ज्ञातिप्रभुके
jñātiprabhuke
|
ज्ञातिप्रभुकाः
jñātiprabhukāḥ
|
Instrumental |
ज्ञातिप्रभुकया
jñātiprabhukayā
|
ज्ञातिप्रभुकाभ्याम्
jñātiprabhukābhyām
|
ज्ञातिप्रभुकाभिः
jñātiprabhukābhiḥ
|
Dative |
ज्ञातिप्रभुकायै
jñātiprabhukāyai
|
ज्ञातिप्रभुकाभ्याम्
jñātiprabhukābhyām
|
ज्ञातिप्रभुकाभ्यः
jñātiprabhukābhyaḥ
|
Ablative |
ज्ञातिप्रभुकायाः
jñātiprabhukāyāḥ
|
ज्ञातिप्रभुकाभ्याम्
jñātiprabhukābhyām
|
ज्ञातिप्रभुकाभ्यः
jñātiprabhukābhyaḥ
|
Genitive |
ज्ञातिप्रभुकायाः
jñātiprabhukāyāḥ
|
ज्ञातिप्रभुकयोः
jñātiprabhukayoḥ
|
ज्ञातिप्रभुकाणाम्
jñātiprabhukāṇām
|
Locative |
ज्ञातिप्रभुकायाम्
jñātiprabhukāyām
|
ज्ञातिप्रभुकयोः
jñātiprabhukayoḥ
|
ज्ञातिप्रभुकासु
jñātiprabhukāsu
|