Sanskrit tools

Sanskrit declension


Declension of ज्ञातिप्रभुक jñātiprabhuka, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ज्ञातिप्रभुकम् jñātiprabhukam
ज्ञातिप्रभुके jñātiprabhuke
ज्ञातिप्रभुकाणि jñātiprabhukāṇi
Vocative ज्ञातिप्रभुक jñātiprabhuka
ज्ञातिप्रभुके jñātiprabhuke
ज्ञातिप्रभुकाणि jñātiprabhukāṇi
Accusative ज्ञातिप्रभुकम् jñātiprabhukam
ज्ञातिप्रभुके jñātiprabhuke
ज्ञातिप्रभुकाणि jñātiprabhukāṇi
Instrumental ज्ञातिप्रभुकेण jñātiprabhukeṇa
ज्ञातिप्रभुकाभ्याम् jñātiprabhukābhyām
ज्ञातिप्रभुकैः jñātiprabhukaiḥ
Dative ज्ञातिप्रभुकाय jñātiprabhukāya
ज्ञातिप्रभुकाभ्याम् jñātiprabhukābhyām
ज्ञातिप्रभुकेभ्यः jñātiprabhukebhyaḥ
Ablative ज्ञातिप्रभुकात् jñātiprabhukāt
ज्ञातिप्रभुकाभ्याम् jñātiprabhukābhyām
ज्ञातिप्रभुकेभ्यः jñātiprabhukebhyaḥ
Genitive ज्ञातिप्रभुकस्य jñātiprabhukasya
ज्ञातिप्रभुकयोः jñātiprabhukayoḥ
ज्ञातिप्रभुकाणाम् jñātiprabhukāṇām
Locative ज्ञातिप्रभुके jñātiprabhuke
ज्ञातिप्रभुकयोः jñātiprabhukayoḥ
ज्ञातिप्रभुकेषु jñātiprabhukeṣu