| Singular | Dual | Plural |
Nominative |
ज्ञातिप्रभुकम्
jñātiprabhukam
|
ज्ञातिप्रभुके
jñātiprabhuke
|
ज्ञातिप्रभुकाणि
jñātiprabhukāṇi
|
Vocative |
ज्ञातिप्रभुक
jñātiprabhuka
|
ज्ञातिप्रभुके
jñātiprabhuke
|
ज्ञातिप्रभुकाणि
jñātiprabhukāṇi
|
Accusative |
ज्ञातिप्रभुकम्
jñātiprabhukam
|
ज्ञातिप्रभुके
jñātiprabhuke
|
ज्ञातिप्रभुकाणि
jñātiprabhukāṇi
|
Instrumental |
ज्ञातिप्रभुकेण
jñātiprabhukeṇa
|
ज्ञातिप्रभुकाभ्याम्
jñātiprabhukābhyām
|
ज्ञातिप्रभुकैः
jñātiprabhukaiḥ
|
Dative |
ज्ञातिप्रभुकाय
jñātiprabhukāya
|
ज्ञातिप्रभुकाभ्याम्
jñātiprabhukābhyām
|
ज्ञातिप्रभुकेभ्यः
jñātiprabhukebhyaḥ
|
Ablative |
ज्ञातिप्रभुकात्
jñātiprabhukāt
|
ज्ञातिप्रभुकाभ्याम्
jñātiprabhukābhyām
|
ज्ञातिप्रभुकेभ्यः
jñātiprabhukebhyaḥ
|
Genitive |
ज्ञातिप्रभुकस्य
jñātiprabhukasya
|
ज्ञातिप्रभुकयोः
jñātiprabhukayoḥ
|
ज्ञातिप्रभुकाणाम्
jñātiprabhukāṇām
|
Locative |
ज्ञातिप्रभुके
jñātiprabhuke
|
ज्ञातिप्रभुकयोः
jñātiprabhukayoḥ
|
ज्ञातिप्रभुकेषु
jñātiprabhukeṣu
|