Sanskrit tools

Sanskrit declension


Declension of ज्ञातिप्राया jñātiprāyā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ज्ञातिप्राया jñātiprāyā
ज्ञातिप्राये jñātiprāye
ज्ञातिप्रायाः jñātiprāyāḥ
Vocative ज्ञातिप्राये jñātiprāye
ज्ञातिप्राये jñātiprāye
ज्ञातिप्रायाः jñātiprāyāḥ
Accusative ज्ञातिप्रायाम् jñātiprāyām
ज्ञातिप्राये jñātiprāye
ज्ञातिप्रायाः jñātiprāyāḥ
Instrumental ज्ञातिप्रायया jñātiprāyayā
ज्ञातिप्रायाभ्याम् jñātiprāyābhyām
ज्ञातिप्रायाभिः jñātiprāyābhiḥ
Dative ज्ञातिप्रायायै jñātiprāyāyai
ज्ञातिप्रायाभ्याम् jñātiprāyābhyām
ज्ञातिप्रायाभ्यः jñātiprāyābhyaḥ
Ablative ज्ञातिप्रायायाः jñātiprāyāyāḥ
ज्ञातिप्रायाभ्याम् jñātiprāyābhyām
ज्ञातिप्रायाभ्यः jñātiprāyābhyaḥ
Genitive ज्ञातिप्रायायाः jñātiprāyāyāḥ
ज्ञातिप्राययोः jñātiprāyayoḥ
ज्ञातिप्रायाणाम् jñātiprāyāṇām
Locative ज्ञातिप्रायायाम् jñātiprāyāyām
ज्ञातिप्राययोः jñātiprāyayoḥ
ज्ञातिप्रायासु jñātiprāyāsu