Sanskrit tools

Sanskrit declension


Declension of ज्ञातिप्राय jñātiprāya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ज्ञातिप्रायम् jñātiprāyam
ज्ञातिप्राये jñātiprāye
ज्ञातिप्रायाणि jñātiprāyāṇi
Vocative ज्ञातिप्राय jñātiprāya
ज्ञातिप्राये jñātiprāye
ज्ञातिप्रायाणि jñātiprāyāṇi
Accusative ज्ञातिप्रायम् jñātiprāyam
ज्ञातिप्राये jñātiprāye
ज्ञातिप्रायाणि jñātiprāyāṇi
Instrumental ज्ञातिप्रायेण jñātiprāyeṇa
ज्ञातिप्रायाभ्याम् jñātiprāyābhyām
ज्ञातिप्रायैः jñātiprāyaiḥ
Dative ज्ञातिप्रायाय jñātiprāyāya
ज्ञातिप्रायाभ्याम् jñātiprāyābhyām
ज्ञातिप्रायेभ्यः jñātiprāyebhyaḥ
Ablative ज्ञातिप्रायात् jñātiprāyāt
ज्ञातिप्रायाभ्याम् jñātiprāyābhyām
ज्ञातिप्रायेभ्यः jñātiprāyebhyaḥ
Genitive ज्ञातिप्रायस्य jñātiprāyasya
ज्ञातिप्राययोः jñātiprāyayoḥ
ज्ञातिप्रायाणाम् jñātiprāyāṇām
Locative ज्ञातिप्राये jñātiprāye
ज्ञातिप्राययोः jñātiprāyayoḥ
ज्ञातिप्रायेषु jñātiprāyeṣu