| Singular | Dual | Plural |
Nominative |
ज्ञातिभेदः
jñātibhedaḥ
|
ज्ञातिभेदौ
jñātibhedau
|
ज्ञातिभेदाः
jñātibhedāḥ
|
Vocative |
ज्ञातिभेद
jñātibheda
|
ज्ञातिभेदौ
jñātibhedau
|
ज्ञातिभेदाः
jñātibhedāḥ
|
Accusative |
ज्ञातिभेदम्
jñātibhedam
|
ज्ञातिभेदौ
jñātibhedau
|
ज्ञातिभेदान्
jñātibhedān
|
Instrumental |
ज्ञातिभेदेन
jñātibhedena
|
ज्ञातिभेदाभ्याम्
jñātibhedābhyām
|
ज्ञातिभेदैः
jñātibhedaiḥ
|
Dative |
ज्ञातिभेदाय
jñātibhedāya
|
ज्ञातिभेदाभ्याम्
jñātibhedābhyām
|
ज्ञातिभेदेभ्यः
jñātibhedebhyaḥ
|
Ablative |
ज्ञातिभेदात्
jñātibhedāt
|
ज्ञातिभेदाभ्याम्
jñātibhedābhyām
|
ज्ञातिभेदेभ्यः
jñātibhedebhyaḥ
|
Genitive |
ज्ञातिभेदस्य
jñātibhedasya
|
ज्ञातिभेदयोः
jñātibhedayoḥ
|
ज्ञातिभेदानाम्
jñātibhedānām
|
Locative |
ज्ञातिभेदे
jñātibhede
|
ज्ञातिभेदयोः
jñātibhedayoḥ
|
ज्ञातिभेदेषु
jñātibhedeṣu
|