Sanskrit tools

Sanskrit declension


Declension of ज्ञातिभेद jñātibheda, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ज्ञातिभेदः jñātibhedaḥ
ज्ञातिभेदौ jñātibhedau
ज्ञातिभेदाः jñātibhedāḥ
Vocative ज्ञातिभेद jñātibheda
ज्ञातिभेदौ jñātibhedau
ज्ञातिभेदाः jñātibhedāḥ
Accusative ज्ञातिभेदम् jñātibhedam
ज्ञातिभेदौ jñātibhedau
ज्ञातिभेदान् jñātibhedān
Instrumental ज्ञातिभेदेन jñātibhedena
ज्ञातिभेदाभ्याम् jñātibhedābhyām
ज्ञातिभेदैः jñātibhedaiḥ
Dative ज्ञातिभेदाय jñātibhedāya
ज्ञातिभेदाभ्याम् jñātibhedābhyām
ज्ञातिभेदेभ्यः jñātibhedebhyaḥ
Ablative ज्ञातिभेदात् jñātibhedāt
ज्ञातिभेदाभ्याम् jñātibhedābhyām
ज्ञातिभेदेभ्यः jñātibhedebhyaḥ
Genitive ज्ञातिभेदस्य jñātibhedasya
ज्ञातिभेदयोः jñātibhedayoḥ
ज्ञातिभेदानाम् jñātibhedānām
Locative ज्ञातिभेदे jñātibhede
ज्ञातिभेदयोः jñātibhedayoḥ
ज्ञातिभेदेषु jñātibhedeṣu