Sanskrit tools

Sanskrit declension


Declension of ज्यायिष्ठ jyāyiṣṭha, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ज्यायिष्ठम् jyāyiṣṭham
ज्यायिष्ठे jyāyiṣṭhe
ज्यायिष्ठानि jyāyiṣṭhāni
Vocative ज्यायिष्ठ jyāyiṣṭha
ज्यायिष्ठे jyāyiṣṭhe
ज्यायिष्ठानि jyāyiṣṭhāni
Accusative ज्यायिष्ठम् jyāyiṣṭham
ज्यायिष्ठे jyāyiṣṭhe
ज्यायिष्ठानि jyāyiṣṭhāni
Instrumental ज्यायिष्ठेन jyāyiṣṭhena
ज्यायिष्ठाभ्याम् jyāyiṣṭhābhyām
ज्यायिष्ठैः jyāyiṣṭhaiḥ
Dative ज्यायिष्ठाय jyāyiṣṭhāya
ज्यायिष्ठाभ्याम् jyāyiṣṭhābhyām
ज्यायिष्ठेभ्यः jyāyiṣṭhebhyaḥ
Ablative ज्यायिष्ठात् jyāyiṣṭhāt
ज्यायिष्ठाभ्याम् jyāyiṣṭhābhyām
ज्यायिष्ठेभ्यः jyāyiṣṭhebhyaḥ
Genitive ज्यायिष्ठस्य jyāyiṣṭhasya
ज्यायिष्ठयोः jyāyiṣṭhayoḥ
ज्यायिष्ठानाम् jyāyiṣṭhānām
Locative ज्यायिष्ठे jyāyiṣṭhe
ज्यायिष्ठयोः jyāyiṣṭhayoḥ
ज्यायिष्ठेषु jyāyiṣṭheṣu