Sanskrit tools

Sanskrit declension


Declension of डुण्डुल ḍuṇḍula, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative डुण्डुलः ḍuṇḍulaḥ
डुण्डुलौ ḍuṇḍulau
डुण्डुलाः ḍuṇḍulāḥ
Vocative डुण्डुल ḍuṇḍula
डुण्डुलौ ḍuṇḍulau
डुण्डुलाः ḍuṇḍulāḥ
Accusative डुण्डुलम् ḍuṇḍulam
डुण्डुलौ ḍuṇḍulau
डुण्डुलान् ḍuṇḍulān
Instrumental डुण्डुलेन ḍuṇḍulena
डुण्डुलाभ्याम् ḍuṇḍulābhyām
डुण्डुलैः ḍuṇḍulaiḥ
Dative डुण्डुलाय ḍuṇḍulāya
डुण्डुलाभ्याम् ḍuṇḍulābhyām
डुण्डुलेभ्यः ḍuṇḍulebhyaḥ
Ablative डुण्डुलात् ḍuṇḍulāt
डुण्डुलाभ्याम् ḍuṇḍulābhyām
डुण्डुलेभ्यः ḍuṇḍulebhyaḥ
Genitive डुण्डुलस्य ḍuṇḍulasya
डुण्डुलयोः ḍuṇḍulayoḥ
डुण्डुलानाम् ḍuṇḍulānām
Locative डुण्डुले ḍuṇḍule
डुण्डुलयोः ḍuṇḍulayoḥ
डुण्डुलेषु ḍuṇḍuleṣu