Sanskrit tools

Sanskrit declension


Declension of डुन्दुक ḍunduka, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative डुन्दुकः ḍundukaḥ
डुन्दुकौ ḍundukau
डुन्दुकाः ḍundukāḥ
Vocative डुन्दुक ḍunduka
डुन्दुकौ ḍundukau
डुन्दुकाः ḍundukāḥ
Accusative डुन्दुकम् ḍundukam
डुन्दुकौ ḍundukau
डुन्दुकान् ḍundukān
Instrumental डुन्दुकेन ḍundukena
डुन्दुकाभ्याम् ḍundukābhyām
डुन्दुकैः ḍundukaiḥ
Dative डुन्दुकाय ḍundukāya
डुन्दुकाभ्याम् ḍundukābhyām
डुन्दुकेभ्यः ḍundukebhyaḥ
Ablative डुन्दुकात् ḍundukāt
डुन्दुकाभ्याम् ḍundukābhyām
डुन्दुकेभ्यः ḍundukebhyaḥ
Genitive डुन्दुकस्य ḍundukasya
डुन्दुकयोः ḍundukayoḥ
डुन्दुकानाम् ḍundukānām
Locative डुन्दुके ḍunduke
डुन्दुकयोः ḍundukayoḥ
डुन्दुकेषु ḍundukeṣu