Singular | Dual | Plural | |
Nominative |
डुलिः
ḍuliḥ |
डुली
ḍulī |
डुलयः
ḍulayaḥ |
Vocative |
डुले
ḍule |
डुली
ḍulī |
डुलयः
ḍulayaḥ |
Accusative |
डुलिम्
ḍulim |
डुली
ḍulī |
डुलीः
ḍulīḥ |
Instrumental |
डुल्या
ḍulyā |
डुलिभ्याम्
ḍulibhyām |
डुलिभिः
ḍulibhiḥ |
Dative |
डुलये
ḍulaye डुल्यै ḍulyai |
डुलिभ्याम्
ḍulibhyām |
डुलिभ्यः
ḍulibhyaḥ |
Ablative |
डुलेः
ḍuleḥ डुल्याः ḍulyāḥ |
डुलिभ्याम्
ḍulibhyām |
डुलिभ्यः
ḍulibhyaḥ |
Genitive |
डुलेः
ḍuleḥ डुल्याः ḍulyāḥ |
डुल्योः
ḍulyoḥ |
डुलीनाम्
ḍulīnām |
Locative |
डुलौ
ḍulau डुल्याम् ḍulyām |
डुल्योः
ḍulyoḥ |
डुलिषु
ḍuliṣu |