| Singular | Dual | Plural |
Nominative |
डौण्डुभम्
ḍauṇḍubham
|
डौण्डुभे
ḍauṇḍubhe
|
डौण्डुभानि
ḍauṇḍubhāni
|
Vocative |
डौण्डुभ
ḍauṇḍubha
|
डौण्डुभे
ḍauṇḍubhe
|
डौण्डुभानि
ḍauṇḍubhāni
|
Accusative |
डौण्डुभम्
ḍauṇḍubham
|
डौण्डुभे
ḍauṇḍubhe
|
डौण्डुभानि
ḍauṇḍubhāni
|
Instrumental |
डौण्डुभेन
ḍauṇḍubhena
|
डौण्डुभाभ्याम्
ḍauṇḍubhābhyām
|
डौण्डुभैः
ḍauṇḍubhaiḥ
|
Dative |
डौण्डुभाय
ḍauṇḍubhāya
|
डौण्डुभाभ्याम्
ḍauṇḍubhābhyām
|
डौण्डुभेभ्यः
ḍauṇḍubhebhyaḥ
|
Ablative |
डौण्डुभात्
ḍauṇḍubhāt
|
डौण्डुभाभ्याम्
ḍauṇḍubhābhyām
|
डौण्डुभेभ्यः
ḍauṇḍubhebhyaḥ
|
Genitive |
डौण्डुभस्य
ḍauṇḍubhasya
|
डौण्डुभयोः
ḍauṇḍubhayoḥ
|
डौण्डुभानाम्
ḍauṇḍubhānām
|
Locative |
डौण्डुभे
ḍauṇḍubhe
|
डौण्डुभयोः
ḍauṇḍubhayoḥ
|
डौण्डुभेषु
ḍauṇḍubheṣu
|