| Singular | Dual | Plural |
Nominative |
ढक्कदेशीयः
ḍhakkadeśīyaḥ
|
ढक्कदेशीयौ
ḍhakkadeśīyau
|
ढक्कदेशीयाः
ḍhakkadeśīyāḥ
|
Vocative |
ढक्कदेशीय
ḍhakkadeśīya
|
ढक्कदेशीयौ
ḍhakkadeśīyau
|
ढक्कदेशीयाः
ḍhakkadeśīyāḥ
|
Accusative |
ढक्कदेशीयम्
ḍhakkadeśīyam
|
ढक्कदेशीयौ
ḍhakkadeśīyau
|
ढक्कदेशीयान्
ḍhakkadeśīyān
|
Instrumental |
ढक्कदेशीयेन
ḍhakkadeśīyena
|
ढक्कदेशीयाभ्याम्
ḍhakkadeśīyābhyām
|
ढक्कदेशीयैः
ḍhakkadeśīyaiḥ
|
Dative |
ढक्कदेशीयाय
ḍhakkadeśīyāya
|
ढक्कदेशीयाभ्याम्
ḍhakkadeśīyābhyām
|
ढक्कदेशीयेभ्यः
ḍhakkadeśīyebhyaḥ
|
Ablative |
ढक्कदेशीयात्
ḍhakkadeśīyāt
|
ढक्कदेशीयाभ्याम्
ḍhakkadeśīyābhyām
|
ढक्कदेशीयेभ्यः
ḍhakkadeśīyebhyaḥ
|
Genitive |
ढक्कदेशीयस्य
ḍhakkadeśīyasya
|
ढक्कदेशीययोः
ḍhakkadeśīyayoḥ
|
ढक्कदेशीयानाम्
ḍhakkadeśīyānām
|
Locative |
ढक्कदेशीये
ḍhakkadeśīye
|
ढक्कदेशीययोः
ḍhakkadeśīyayoḥ
|
ढक्कदेशीयेषु
ḍhakkadeśīyeṣu
|