| Singular | Dual | Plural |
Nominative |
ढक्कदेशीया
ḍhakkadeśīyā
|
ढक्कदेशीये
ḍhakkadeśīye
|
ढक्कदेशीयाः
ḍhakkadeśīyāḥ
|
Vocative |
ढक्कदेशीये
ḍhakkadeśīye
|
ढक्कदेशीये
ḍhakkadeśīye
|
ढक्कदेशीयाः
ḍhakkadeśīyāḥ
|
Accusative |
ढक्कदेशीयाम्
ḍhakkadeśīyām
|
ढक्कदेशीये
ḍhakkadeśīye
|
ढक्कदेशीयाः
ḍhakkadeśīyāḥ
|
Instrumental |
ढक्कदेशीयया
ḍhakkadeśīyayā
|
ढक्कदेशीयाभ्याम्
ḍhakkadeśīyābhyām
|
ढक्कदेशीयाभिः
ḍhakkadeśīyābhiḥ
|
Dative |
ढक्कदेशीयायै
ḍhakkadeśīyāyai
|
ढक्कदेशीयाभ्याम्
ḍhakkadeśīyābhyām
|
ढक्कदेशीयाभ्यः
ḍhakkadeśīyābhyaḥ
|
Ablative |
ढक्कदेशीयायाः
ḍhakkadeśīyāyāḥ
|
ढक्कदेशीयाभ्याम्
ḍhakkadeśīyābhyām
|
ढक्कदेशीयाभ्यः
ḍhakkadeśīyābhyaḥ
|
Genitive |
ढक्कदेशीयायाः
ḍhakkadeśīyāyāḥ
|
ढक्कदेशीययोः
ḍhakkadeśīyayoḥ
|
ढक्कदेशीयानाम्
ḍhakkadeśīyānām
|
Locative |
ढक्कदेशीयायाम्
ḍhakkadeśīyāyām
|
ढक्कदेशीययोः
ḍhakkadeśīyayoḥ
|
ढक्कदेशीयासु
ḍhakkadeśīyāsu
|