Sanskrit tools

Sanskrit declension


Declension of ढङ्क ḍhaṅka, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ढङ्कः ḍhaṅkaḥ
ढङ्कौ ḍhaṅkau
ढङ्काः ḍhaṅkāḥ
Vocative ढङ्क ḍhaṅka
ढङ्कौ ḍhaṅkau
ढङ्काः ḍhaṅkāḥ
Accusative ढङ्कम् ḍhaṅkam
ढङ्कौ ḍhaṅkau
ढङ्कान् ḍhaṅkān
Instrumental ढङ्केन ḍhaṅkena
ढङ्काभ्याम् ḍhaṅkābhyām
ढङ्कैः ḍhaṅkaiḥ
Dative ढङ्काय ḍhaṅkāya
ढङ्काभ्याम् ḍhaṅkābhyām
ढङ्केभ्यः ḍhaṅkebhyaḥ
Ablative ढङ्कात् ḍhaṅkāt
ढङ्काभ्याम् ḍhaṅkābhyām
ढङ्केभ्यः ḍhaṅkebhyaḥ
Genitive ढङ्कस्य ḍhaṅkasya
ढङ्कयोः ḍhaṅkayoḥ
ढङ्कानाम् ḍhaṅkānām
Locative ढङ्के ḍhaṅke
ढङ्कयोः ḍhaṅkayoḥ
ढङ्केषु ḍhaṅkeṣu