| Singular | Dual | Plural |
Nominative |
ढुण्ढिराजाख्यानम्
ḍhuṇḍhirājākhyānam
|
ढुण्ढिराजाख्याने
ḍhuṇḍhirājākhyāne
|
ढुण्ढिराजाख्यानानि
ḍhuṇḍhirājākhyānāni
|
Vocative |
ढुण्ढिराजाख्यान
ḍhuṇḍhirājākhyāna
|
ढुण्ढिराजाख्याने
ḍhuṇḍhirājākhyāne
|
ढुण्ढिराजाख्यानानि
ḍhuṇḍhirājākhyānāni
|
Accusative |
ढुण्ढिराजाख्यानम्
ḍhuṇḍhirājākhyānam
|
ढुण्ढिराजाख्याने
ḍhuṇḍhirājākhyāne
|
ढुण्ढिराजाख्यानानि
ḍhuṇḍhirājākhyānāni
|
Instrumental |
ढुण्ढिराजाख्यानेन
ḍhuṇḍhirājākhyānena
|
ढुण्ढिराजाख्यानाभ्याम्
ḍhuṇḍhirājākhyānābhyām
|
ढुण्ढिराजाख्यानैः
ḍhuṇḍhirājākhyānaiḥ
|
Dative |
ढुण्ढिराजाख्यानाय
ḍhuṇḍhirājākhyānāya
|
ढुण्ढिराजाख्यानाभ्याम्
ḍhuṇḍhirājākhyānābhyām
|
ढुण्ढिराजाख्यानेभ्यः
ḍhuṇḍhirājākhyānebhyaḥ
|
Ablative |
ढुण्ढिराजाख्यानात्
ḍhuṇḍhirājākhyānāt
|
ढुण्ढिराजाख्यानाभ्याम्
ḍhuṇḍhirājākhyānābhyām
|
ढुण्ढिराजाख्यानेभ्यः
ḍhuṇḍhirājākhyānebhyaḥ
|
Genitive |
ढुण्ढिराजाख्यानस्य
ḍhuṇḍhirājākhyānasya
|
ढुण्ढिराजाख्यानयोः
ḍhuṇḍhirājākhyānayoḥ
|
ढुण्ढिराजाख्यानानाम्
ḍhuṇḍhirājākhyānānām
|
Locative |
ढुण्ढिराजाख्याने
ḍhuṇḍhirājākhyāne
|
ढुण्ढिराजाख्यानयोः
ḍhuṇḍhirājākhyānayoḥ
|
ढुण्ढिराजाख्यानेषु
ḍhuṇḍhirājākhyāneṣu
|