Sanskrit tools

Sanskrit declension


Declension of ढुण्ढिराजाख्यान ḍhuṇḍhirājākhyāna, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ढुण्ढिराजाख्यानम् ḍhuṇḍhirājākhyānam
ढुण्ढिराजाख्याने ḍhuṇḍhirājākhyāne
ढुण्ढिराजाख्यानानि ḍhuṇḍhirājākhyānāni
Vocative ढुण्ढिराजाख्यान ḍhuṇḍhirājākhyāna
ढुण्ढिराजाख्याने ḍhuṇḍhirājākhyāne
ढुण्ढिराजाख्यानानि ḍhuṇḍhirājākhyānāni
Accusative ढुण्ढिराजाख्यानम् ḍhuṇḍhirājākhyānam
ढुण्ढिराजाख्याने ḍhuṇḍhirājākhyāne
ढुण्ढिराजाख्यानानि ḍhuṇḍhirājākhyānāni
Instrumental ढुण्ढिराजाख्यानेन ḍhuṇḍhirājākhyānena
ढुण्ढिराजाख्यानाभ्याम् ḍhuṇḍhirājākhyānābhyām
ढुण्ढिराजाख्यानैः ḍhuṇḍhirājākhyānaiḥ
Dative ढुण्ढिराजाख्यानाय ḍhuṇḍhirājākhyānāya
ढुण्ढिराजाख्यानाभ्याम् ḍhuṇḍhirājākhyānābhyām
ढुण्ढिराजाख्यानेभ्यः ḍhuṇḍhirājākhyānebhyaḥ
Ablative ढुण्ढिराजाख्यानात् ḍhuṇḍhirājākhyānāt
ढुण्ढिराजाख्यानाभ्याम् ḍhuṇḍhirājākhyānābhyām
ढुण्ढिराजाख्यानेभ्यः ḍhuṇḍhirājākhyānebhyaḥ
Genitive ढुण्ढिराजाख्यानस्य ḍhuṇḍhirājākhyānasya
ढुण्ढिराजाख्यानयोः ḍhuṇḍhirājākhyānayoḥ
ढुण्ढिराजाख्यानानाम् ḍhuṇḍhirājākhyānānām
Locative ढुण्ढिराजाख्याने ḍhuṇḍhirājākhyāne
ढुण्ढिराजाख्यानयोः ḍhuṇḍhirājākhyānayoḥ
ढुण्ढिराजाख्यानेषु ḍhuṇḍhirājākhyāneṣu