Sanskrit tools

Sanskrit declension


Declension of ढुण्ढिका ḍhuṇḍhikā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ढुण्ढिका ḍhuṇḍhikā
ढुण्ढिके ḍhuṇḍhike
ढुण्ढिकाः ḍhuṇḍhikāḥ
Vocative ढुण्ढिके ḍhuṇḍhike
ढुण्ढिके ḍhuṇḍhike
ढुण्ढिकाः ḍhuṇḍhikāḥ
Accusative ढुण्ढिकाम् ḍhuṇḍhikām
ढुण्ढिके ḍhuṇḍhike
ढुण्ढिकाः ḍhuṇḍhikāḥ
Instrumental ढुण्ढिकया ḍhuṇḍhikayā
ढुण्ढिकाभ्याम् ḍhuṇḍhikābhyām
ढुण्ढिकाभिः ḍhuṇḍhikābhiḥ
Dative ढुण्ढिकायै ḍhuṇḍhikāyai
ढुण्ढिकाभ्याम् ḍhuṇḍhikābhyām
ढुण्ढिकाभ्यः ḍhuṇḍhikābhyaḥ
Ablative ढुण्ढिकायाः ḍhuṇḍhikāyāḥ
ढुण्ढिकाभ्याम् ḍhuṇḍhikābhyām
ढुण्ढिकाभ्यः ḍhuṇḍhikābhyaḥ
Genitive ढुण्ढिकायाः ḍhuṇḍhikāyāḥ
ढुण्ढिकयोः ḍhuṇḍhikayoḥ
ढुण्ढिकानाम् ḍhuṇḍhikānām
Locative ढुण्ढिकायाम् ḍhuṇḍhikāyām
ढुण्ढिकयोः ḍhuṇḍhikayoḥ
ढुण्ढिकासु ḍhuṇḍhikāsu