Sanskrit tools

Sanskrit declension


Declension of ढुण्ढित ḍhuṇḍhita, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ढुण्ढितम् ḍhuṇḍhitam
ढुण्ढिते ḍhuṇḍhite
ढुण्ढितानि ḍhuṇḍhitāni
Vocative ढुण्ढित ḍhuṇḍhita
ढुण्ढिते ḍhuṇḍhite
ढुण्ढितानि ḍhuṇḍhitāni
Accusative ढुण्ढितम् ḍhuṇḍhitam
ढुण्ढिते ḍhuṇḍhite
ढुण्ढितानि ḍhuṇḍhitāni
Instrumental ढुण्ढितेन ḍhuṇḍhitena
ढुण्ढिताभ्याम् ḍhuṇḍhitābhyām
ढुण्ढितैः ḍhuṇḍhitaiḥ
Dative ढुण्ढिताय ḍhuṇḍhitāya
ढुण्ढिताभ्याम् ḍhuṇḍhitābhyām
ढुण्ढितेभ्यः ḍhuṇḍhitebhyaḥ
Ablative ढुण्ढितात् ḍhuṇḍhitāt
ढुण्ढिताभ्याम् ḍhuṇḍhitābhyām
ढुण्ढितेभ्यः ḍhuṇḍhitebhyaḥ
Genitive ढुण्ढितस्य ḍhuṇḍhitasya
ढुण्ढितयोः ḍhuṇḍhitayoḥ
ढुण्ढितानाम् ḍhuṇḍhitānām
Locative ढुण्ढिते ḍhuṇḍhite
ढुण्ढितयोः ḍhuṇḍhitayoḥ
ढुण्ढितेषु ḍhuṇḍhiteṣu