Sanskrit tools

Sanskrit declension


Declension of ढेङ्क ḍheṅka, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ढेङ्कः ḍheṅkaḥ
ढेङ्कौ ḍheṅkau
ढेङ्काः ḍheṅkāḥ
Vocative ढेङ्क ḍheṅka
ढेङ्कौ ḍheṅkau
ढेङ्काः ḍheṅkāḥ
Accusative ढेङ्कम् ḍheṅkam
ढेङ्कौ ḍheṅkau
ढेङ्कान् ḍheṅkān
Instrumental ढेङ्केन ḍheṅkena
ढेङ्काभ्याम् ḍheṅkābhyām
ढेङ्कैः ḍheṅkaiḥ
Dative ढेङ्काय ḍheṅkāya
ढेङ्काभ्याम् ḍheṅkābhyām
ढेङ्केभ्यः ḍheṅkebhyaḥ
Ablative ढेङ्कात् ḍheṅkāt
ढेङ्काभ्याम् ḍheṅkābhyām
ढेङ्केभ्यः ḍheṅkebhyaḥ
Genitive ढेङ्कस्य ḍheṅkasya
ढेङ्कयोः ḍheṅkayoḥ
ढेङ्कानाम् ḍheṅkānām
Locative ढेङ्के ḍheṅke
ढेङ्कयोः ḍheṅkayoḥ
ढेङ्केषु ḍheṅkeṣu