Sanskrit tools

Sanskrit declension


Declension of ढेङ्किका ḍheṅkikā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ढेङ्किका ḍheṅkikā
ढेङ्किके ḍheṅkike
ढेङ्किकाः ḍheṅkikāḥ
Vocative ढेङ्किके ḍheṅkike
ढेङ्किके ḍheṅkike
ढेङ्किकाः ḍheṅkikāḥ
Accusative ढेङ्किकाम् ḍheṅkikām
ढेङ्किके ḍheṅkike
ढेङ्किकाः ḍheṅkikāḥ
Instrumental ढेङ्किकया ḍheṅkikayā
ढेङ्किकाभ्याम् ḍheṅkikābhyām
ढेङ्किकाभिः ḍheṅkikābhiḥ
Dative ढेङ्किकायै ḍheṅkikāyai
ढेङ्किकाभ्याम् ḍheṅkikābhyām
ढेङ्किकाभ्यः ḍheṅkikābhyaḥ
Ablative ढेङ्किकायाः ḍheṅkikāyāḥ
ढेङ्किकाभ्याम् ḍheṅkikābhyām
ढेङ्किकाभ्यः ḍheṅkikābhyaḥ
Genitive ढेङ्किकायाः ḍheṅkikāyāḥ
ढेङ्किकयोः ḍheṅkikayoḥ
ढेङ्किकानाम् ḍheṅkikānām
Locative ढेङ्किकायाम् ḍheṅkikāyām
ढेङ्किकयोः ḍheṅkikayoḥ
ढेङ्किकासु ḍheṅkikāsu