Sanskrit tools

Sanskrit declension


Declension of ढेङ्किकाताल ḍheṅkikātāla, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ढेङ्किकातालः ḍheṅkikātālaḥ
ढेङ्किकातालौ ḍheṅkikātālau
ढेङ्किकातालाः ḍheṅkikātālāḥ
Vocative ढेङ्किकाताल ḍheṅkikātāla
ढेङ्किकातालौ ḍheṅkikātālau
ढेङ्किकातालाः ḍheṅkikātālāḥ
Accusative ढेङ्किकातालम् ḍheṅkikātālam
ढेङ्किकातालौ ḍheṅkikātālau
ढेङ्किकातालान् ḍheṅkikātālān
Instrumental ढेङ्किकातालेन ḍheṅkikātālena
ढेङ्किकातालाभ्याम् ḍheṅkikātālābhyām
ढेङ्किकातालैः ḍheṅkikātālaiḥ
Dative ढेङ्किकातालाय ḍheṅkikātālāya
ढेङ्किकातालाभ्याम् ḍheṅkikātālābhyām
ढेङ्किकातालेभ्यः ḍheṅkikātālebhyaḥ
Ablative ढेङ्किकातालात् ḍheṅkikātālāt
ढेङ्किकातालाभ्याम् ḍheṅkikātālābhyām
ढेङ्किकातालेभ्यः ḍheṅkikātālebhyaḥ
Genitive ढेङ्किकातालस्य ḍheṅkikātālasya
ढेङ्किकातालयोः ḍheṅkikātālayoḥ
ढेङ्किकातालानाम् ḍheṅkikātālānām
Locative ढेङ्किकाताले ḍheṅkikātāle
ढेङ्किकातालयोः ḍheṅkikātālayoḥ
ढेङ्किकातालेषु ḍheṅkikātāleṣu