Singular | Dual | Plural | |
Nominative |
ढौकनम्
ḍhaukanam |
ढौकने
ḍhaukane |
ढौकनानि
ḍhaukanāni |
Vocative |
ढौकन
ḍhaukana |
ढौकने
ḍhaukane |
ढौकनानि
ḍhaukanāni |
Accusative |
ढौकनम्
ḍhaukanam |
ढौकने
ḍhaukane |
ढौकनानि
ḍhaukanāni |
Instrumental |
ढौकनेन
ḍhaukanena |
ढौकनाभ्याम्
ḍhaukanābhyām |
ढौकनैः
ḍhaukanaiḥ |
Dative |
ढौकनाय
ḍhaukanāya |
ढौकनाभ्याम्
ḍhaukanābhyām |
ढौकनेभ्यः
ḍhaukanebhyaḥ |
Ablative |
ढौकनात्
ḍhaukanāt |
ढौकनाभ्याम्
ḍhaukanābhyām |
ढौकनेभ्यः
ḍhaukanebhyaḥ |
Genitive |
ढौकनस्य
ḍhaukanasya |
ढौकनयोः
ḍhaukanayoḥ |
ढौकनानाम्
ḍhaukanānām |
Locative |
ढौकने
ḍhaukane |
ढौकनयोः
ḍhaukanayoḥ |
ढौकनेषु
ḍhaukaneṣu |