Singular | Dual | Plural | |
Nominative |
ढौकिता
ḍhaukitā |
ढौकिते
ḍhaukite |
ढौकिताः
ḍhaukitāḥ |
Vocative |
ढौकिते
ḍhaukite |
ढौकिते
ḍhaukite |
ढौकिताः
ḍhaukitāḥ |
Accusative |
ढौकिताम्
ḍhaukitām |
ढौकिते
ḍhaukite |
ढौकिताः
ḍhaukitāḥ |
Instrumental |
ढौकितया
ḍhaukitayā |
ढौकिताभ्याम्
ḍhaukitābhyām |
ढौकिताभिः
ḍhaukitābhiḥ |
Dative |
ढौकितायै
ḍhaukitāyai |
ढौकिताभ्याम्
ḍhaukitābhyām |
ढौकिताभ्यः
ḍhaukitābhyaḥ |
Ablative |
ढौकितायाः
ḍhaukitāyāḥ |
ढौकिताभ्याम्
ḍhaukitābhyām |
ढौकिताभ्यः
ḍhaukitābhyaḥ |
Genitive |
ढौकितायाः
ḍhaukitāyāḥ |
ढौकितयोः
ḍhaukitayoḥ |
ढौकितानाम्
ḍhaukitānām |
Locative |
ढौकितायाम्
ḍhaukitāyām |
ढौकितयोः
ḍhaukitayoḥ |
ढौकितासु
ḍhaukitāsu |