Singular | Dual | Plural | |
Nominative |
णकारः
ṇakāraḥ |
णकारौ
ṇakārau |
णकाराः
ṇakārāḥ |
Vocative |
णकार
ṇakāra |
णकारौ
ṇakārau |
णकाराः
ṇakārāḥ |
Accusative |
णकारम्
ṇakāram |
णकारौ
ṇakārau |
णकारान्
ṇakārān |
Instrumental |
णकारेण
ṇakāreṇa |
णकाराभ्याम्
ṇakārābhyām |
णकारैः
ṇakāraiḥ |
Dative |
णकाराय
ṇakārāya |
णकाराभ्याम्
ṇakārābhyām |
णकारेभ्यः
ṇakārebhyaḥ |
Ablative |
णकारात्
ṇakārāt |
णकाराभ्याम्
ṇakārābhyām |
णकारेभ्यः
ṇakārebhyaḥ |
Genitive |
णकारस्य
ṇakārasya |
णकारयोः
ṇakārayoḥ |
णकाराणाम्
ṇakārāṇām |
Locative |
णकारे
ṇakāre |
णकारयोः
ṇakārayoḥ |
णकारेषु
ṇakāreṣu |