Singular | Dual | Plural | |
Nominative |
णः
ṇaḥ |
णौ
ṇau |
णाः
ṇāḥ |
Vocative |
ण
ṇa |
णौ
ṇau |
णाः
ṇāḥ |
Accusative |
णम्
ṇam |
णौ
ṇau |
णान्
ṇān |
Instrumental |
णेन
ṇena |
णाभ्याम्
ṇābhyām |
णैः
ṇaiḥ |
Dative |
णाय
ṇāya |
णाभ्याम्
ṇābhyām |
णेभ्यः
ṇebhyaḥ |
Ablative |
णात्
ṇāt |
णाभ्याम्
ṇābhyām |
णेभ्यः
ṇebhyaḥ |
Genitive |
णस्य
ṇasya |
णयोः
ṇayoḥ |
णानाम्
ṇānām |
Locative |
णे
ṇe |
णयोः
ṇayoḥ |
णेषु
ṇeṣu |