| Singular | Dual | Plural |
Nominative |
तवर्गीयः
tavargīyaḥ
|
तवर्गीयौ
tavargīyau
|
तवर्गीयाः
tavargīyāḥ
|
Vocative |
तवर्गीय
tavargīya
|
तवर्गीयौ
tavargīyau
|
तवर्गीयाः
tavargīyāḥ
|
Accusative |
तवर्गीयम्
tavargīyam
|
तवर्गीयौ
tavargīyau
|
तवर्गीयान्
tavargīyān
|
Instrumental |
तवर्गीयेण
tavargīyeṇa
|
तवर्गीयाभ्याम्
tavargīyābhyām
|
तवर्गीयैः
tavargīyaiḥ
|
Dative |
तवर्गीयाय
tavargīyāya
|
तवर्गीयाभ्याम्
tavargīyābhyām
|
तवर्गीयेभ्यः
tavargīyebhyaḥ
|
Ablative |
तवर्गीयात्
tavargīyāt
|
तवर्गीयाभ्याम्
tavargīyābhyām
|
तवर्गीयेभ्यः
tavargīyebhyaḥ
|
Genitive |
तवर्गीयस्य
tavargīyasya
|
तवर्गीययोः
tavargīyayoḥ
|
तवर्गीयाणाम्
tavargīyāṇām
|
Locative |
तवर्गीये
tavargīye
|
तवर्गीययोः
tavargīyayoḥ
|
तवर्गीयेषु
tavargīyeṣu
|