Singular | Dual | Plural | |
Nominative |
ततमः
tatamaḥ |
ततमौ
tatamau |
ततमाः
tatamāḥ |
Vocative |
ततम
tatama |
ततमौ
tatamau |
ततमाः
tatamāḥ |
Accusative |
ततमम्
tatamam |
ततमौ
tatamau |
ततमान्
tatamān |
Instrumental |
ततमेन
tatamena |
ततमाभ्याम्
tatamābhyām |
ततमैः
tatamaiḥ |
Dative |
ततमाय
tatamāya |
ततमाभ्याम्
tatamābhyām |
ततमेभ्यः
tatamebhyaḥ |
Ablative |
ततमात्
tatamāt |
ततमाभ्याम्
tatamābhyām |
ततमेभ्यः
tatamebhyaḥ |
Genitive |
ततमस्य
tatamasya |
ततमयोः
tatamayoḥ |
ततमानाम्
tatamānām |
Locative |
ततमे
tatame |
ततमयोः
tatamayoḥ |
ततमेषु
tatameṣu |