Singular | Dual | Plural | |
Nominative |
ततरा
tatarā |
ततरे
tatare |
ततराः
tatarāḥ |
Vocative |
ततरे
tatare |
ततरे
tatare |
ततराः
tatarāḥ |
Accusative |
ततराम्
tatarām |
ततरे
tatare |
ततराः
tatarāḥ |
Instrumental |
ततरया
tatarayā |
ततराभ्याम्
tatarābhyām |
ततराभिः
tatarābhiḥ |
Dative |
ततरायै
tatarāyai |
ततराभ्याम्
tatarābhyām |
ततराभ्यः
tatarābhyaḥ |
Ablative |
ततरायाः
tatarāyāḥ |
ततराभ्याम्
tatarābhyām |
ततराभ्यः
tatarābhyaḥ |
Genitive |
ततरायाः
tatarāyāḥ |
ततरयोः
tatarayoḥ |
ततराणाम्
tatarāṇām |
Locative |
ततरायाम्
tatarāyām |
ततरयोः
tatarayoḥ |
ततरासु
tatarāsu |