Sanskrit tools

Sanskrit declension


Declension of तंसु taṁsu, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तंसुः taṁsuḥ
तंसू taṁsū
तंसवः taṁsavaḥ
Vocative तंसो taṁso
तंसू taṁsū
तंसवः taṁsavaḥ
Accusative तंसुम् taṁsum
तंसू taṁsū
तंसून् taṁsūn
Instrumental तंसुना taṁsunā
तंसुभ्याम् taṁsubhyām
तंसुभिः taṁsubhiḥ
Dative तंसवे taṁsave
तंसुभ्याम् taṁsubhyām
तंसुभ्यः taṁsubhyaḥ
Ablative तंसोः taṁsoḥ
तंसुभ्याम् taṁsubhyām
तंसुभ्यः taṁsubhyaḥ
Genitive तंसोः taṁsoḥ
तंस्वोः taṁsvoḥ
तंसूनाम् taṁsūnām
Locative तंसौ taṁsau
तंस्वोः taṁsvoḥ
तंसुषु taṁsuṣu