Singular | Dual | Plural | |
Nominative |
तकवानः
takavānaḥ |
तकवानौ
takavānau |
तकवानाः
takavānāḥ |
Vocative |
तकवान
takavāna |
तकवानौ
takavānau |
तकवानाः
takavānāḥ |
Accusative |
तकवानम्
takavānam |
तकवानौ
takavānau |
तकवानान्
takavānān |
Instrumental |
तकवानेन
takavānena |
तकवानाभ्याम्
takavānābhyām |
तकवानैः
takavānaiḥ |
Dative |
तकवानाय
takavānāya |
तकवानाभ्याम्
takavānābhyām |
तकवानेभ्यः
takavānebhyaḥ |
Ablative |
तकवानात्
takavānāt |
तकवानाभ्याम्
takavānābhyām |
तकवानेभ्यः
takavānebhyaḥ |
Genitive |
तकवानस्य
takavānasya |
तकवानयोः
takavānayoḥ |
तकवानानाम्
takavānānām |
Locative |
तकवाने
takavāne |
तकवानयोः
takavānayoḥ |
तकवानेषु
takavāneṣu |