Sanskrit tools

Sanskrit declension


Declension of तक्मनाशना takmanāśanā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तक्मनाशना takmanāśanā
तक्मनाशने takmanāśane
तक्मनाशनाः takmanāśanāḥ
Vocative तक्मनाशने takmanāśane
तक्मनाशने takmanāśane
तक्मनाशनाः takmanāśanāḥ
Accusative तक्मनाशनाम् takmanāśanām
तक्मनाशने takmanāśane
तक्मनाशनाः takmanāśanāḥ
Instrumental तक्मनाशनया takmanāśanayā
तक्मनाशनाभ्याम् takmanāśanābhyām
तक्मनाशनाभिः takmanāśanābhiḥ
Dative तक्मनाशनायै takmanāśanāyai
तक्मनाशनाभ्याम् takmanāśanābhyām
तक्मनाशनाभ्यः takmanāśanābhyaḥ
Ablative तक्मनाशनायाः takmanāśanāyāḥ
तक्मनाशनाभ्याम् takmanāśanābhyām
तक्मनाशनाभ्यः takmanāśanābhyaḥ
Genitive तक्मनाशनायाः takmanāśanāyāḥ
तक्मनाशनयोः takmanāśanayoḥ
तक्मनाशनानाम् takmanāśanānām
Locative तक्मनाशनायाम् takmanāśanāyām
तक्मनाशनयोः takmanāśanayoḥ
तक्मनाशनासु takmanāśanāsu