| Singular | Dual | Plural |
Nominative |
तक्रकुर्चिका
takrakurcikā
|
तक्रकुर्चिके
takrakurcike
|
तक्रकुर्चिकाः
takrakurcikāḥ
|
Vocative |
तक्रकुर्चिके
takrakurcike
|
तक्रकुर्चिके
takrakurcike
|
तक्रकुर्चिकाः
takrakurcikāḥ
|
Accusative |
तक्रकुर्चिकाम्
takrakurcikām
|
तक्रकुर्चिके
takrakurcike
|
तक्रकुर्चिकाः
takrakurcikāḥ
|
Instrumental |
तक्रकुर्चिकया
takrakurcikayā
|
तक्रकुर्चिकाभ्याम्
takrakurcikābhyām
|
तक्रकुर्चिकाभिः
takrakurcikābhiḥ
|
Dative |
तक्रकुर्चिकायै
takrakurcikāyai
|
तक्रकुर्चिकाभ्याम्
takrakurcikābhyām
|
तक्रकुर्चिकाभ्यः
takrakurcikābhyaḥ
|
Ablative |
तक्रकुर्चिकायाः
takrakurcikāyāḥ
|
तक्रकुर्चिकाभ्याम्
takrakurcikābhyām
|
तक्रकुर्चिकाभ्यः
takrakurcikābhyaḥ
|
Genitive |
तक्रकुर्चिकायाः
takrakurcikāyāḥ
|
तक्रकुर्चिकयोः
takrakurcikayoḥ
|
तक्रकुर्चिकानाम्
takrakurcikānām
|
Locative |
तक्रकुर्चिकायाम्
takrakurcikāyām
|
तक्रकुर्चिकयोः
takrakurcikayoḥ
|
तक्रकुर्चिकासु
takrakurcikāsu
|