| Singular | Dual | Plural |
Nominative |
तक्रभक्ता
takrabhaktā
|
तक्रभक्ते
takrabhakte
|
तक्रभक्ताः
takrabhaktāḥ
|
Vocative |
तक्रभक्ते
takrabhakte
|
तक्रभक्ते
takrabhakte
|
तक्रभक्ताः
takrabhaktāḥ
|
Accusative |
तक्रभक्ताम्
takrabhaktām
|
तक्रभक्ते
takrabhakte
|
तक्रभक्ताः
takrabhaktāḥ
|
Instrumental |
तक्रभक्तया
takrabhaktayā
|
तक्रभक्ताभ्याम्
takrabhaktābhyām
|
तक्रभक्ताभिः
takrabhaktābhiḥ
|
Dative |
तक्रभक्तायै
takrabhaktāyai
|
तक्रभक्ताभ्याम्
takrabhaktābhyām
|
तक्रभक्ताभ्यः
takrabhaktābhyaḥ
|
Ablative |
तक्रभक्तायाः
takrabhaktāyāḥ
|
तक्रभक्ताभ्याम्
takrabhaktābhyām
|
तक्रभक्ताभ्यः
takrabhaktābhyaḥ
|
Genitive |
तक्रभक्तायाः
takrabhaktāyāḥ
|
तक्रभक्तयोः
takrabhaktayoḥ
|
तक्रभक्तानाम्
takrabhaktānām
|
Locative |
तक्रभक्तायाम्
takrabhaktāyām
|
तक्रभक्तयोः
takrabhaktayoḥ
|
तक्रभक्तासु
takrabhaktāsu
|