Singular | Dual | Plural | |
Nominative |
तक्राटः
takrāṭaḥ |
तक्राटौ
takrāṭau |
तक्राटाः
takrāṭāḥ |
Vocative |
तक्राट
takrāṭa |
तक्राटौ
takrāṭau |
तक्राटाः
takrāṭāḥ |
Accusative |
तक्राटम्
takrāṭam |
तक्राटौ
takrāṭau |
तक्राटान्
takrāṭān |
Instrumental |
तक्राटेन
takrāṭena |
तक्राटाभ्याम्
takrāṭābhyām |
तक्राटैः
takrāṭaiḥ |
Dative |
तक्राटाय
takrāṭāya |
तक्राटाभ्याम्
takrāṭābhyām |
तक्राटेभ्यः
takrāṭebhyaḥ |
Ablative |
तक्राटात्
takrāṭāt |
तक्राटाभ्याम्
takrāṭābhyām |
तक्राटेभ्यः
takrāṭebhyaḥ |
Genitive |
तक्राटस्य
takrāṭasya |
तक्राटयोः
takrāṭayoḥ |
तक्राटानाम्
takrāṭānām |
Locative |
तक्राटे
takrāṭe |
तक्राटयोः
takrāṭayoḥ |
तक्राटेषु
takrāṭeṣu |