Singular | Dual | Plural | |
Nominative |
तक्षः
takṣaḥ |
तक्षौ
takṣau |
तक्षाः
takṣāḥ |
Vocative |
तक्ष
takṣa |
तक्षौ
takṣau |
तक्षाः
takṣāḥ |
Accusative |
तक्षम्
takṣam |
तक्षौ
takṣau |
तक्षान्
takṣān |
Instrumental |
तक्षेण
takṣeṇa |
तक्षाभ्याम्
takṣābhyām |
तक्षैः
takṣaiḥ |
Dative |
तक्षाय
takṣāya |
तक्षाभ्याम्
takṣābhyām |
तक्षेभ्यः
takṣebhyaḥ |
Ablative |
तक्षात्
takṣāt |
तक्षाभ्याम्
takṣābhyām |
तक्षेभ्यः
takṣebhyaḥ |
Genitive |
तक्षस्य
takṣasya |
तक्षयोः
takṣayoḥ |
तक्षाणाम्
takṣāṇām |
Locative |
तक्षे
takṣe |
तक्षयोः
takṣayoḥ |
तक्षेषु
takṣeṣu |