Singular | Dual | Plural | |
Nominative |
तक्षकर्म
takṣakarma |
तक्षकर्मणी
takṣakarmaṇī |
तक्षकर्माणि
takṣakarmāṇi |
Vocative |
तक्षकर्म
takṣakarma तक्षकर्मन् takṣakarman |
तक्षकर्मणी
takṣakarmaṇī |
तक्षकर्माणि
takṣakarmāṇi |
Accusative |
तक्षकर्म
takṣakarma |
तक्षकर्मणी
takṣakarmaṇī |
तक्षकर्माणि
takṣakarmāṇi |
Instrumental |
तक्षकर्मणा
takṣakarmaṇā |
तक्षकर्मभ्याम्
takṣakarmabhyām |
तक्षकर्मभिः
takṣakarmabhiḥ |
Dative |
तक्षकर्मणे
takṣakarmaṇe |
तक्षकर्मभ्याम्
takṣakarmabhyām |
तक्षकर्मभ्यः
takṣakarmabhyaḥ |
Ablative |
तक्षकर्मणः
takṣakarmaṇaḥ |
तक्षकर्मभ्याम्
takṣakarmabhyām |
तक्षकर्मभ्यः
takṣakarmabhyaḥ |
Genitive |
तक्षकर्मणः
takṣakarmaṇaḥ |
तक्षकर्मणोः
takṣakarmaṇoḥ |
तक्षकर्मणाम्
takṣakarmaṇām |
Locative |
तक्षकर्मणि
takṣakarmaṇi |
तक्षकर्मणोः
takṣakarmaṇoḥ |
तक्षकर्मसु
takṣakarmasu |