Sanskrit tools

Sanskrit declension


Declension of तक्षायस्कार takṣāyaskāra, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तक्षायस्कारम् takṣāyaskāram
तक्षायस्कारे takṣāyaskāre
तक्षायस्काराणि takṣāyaskārāṇi
Vocative तक्षायस्कार takṣāyaskāra
तक्षायस्कारे takṣāyaskāre
तक्षायस्काराणि takṣāyaskārāṇi
Accusative तक्षायस्कारम् takṣāyaskāram
तक्षायस्कारे takṣāyaskāre
तक्षायस्काराणि takṣāyaskārāṇi
Instrumental तक्षायस्कारेण takṣāyaskāreṇa
तक्षायस्काराभ्याम् takṣāyaskārābhyām
तक्षायस्कारैः takṣāyaskāraiḥ
Dative तक्षायस्काराय takṣāyaskārāya
तक्षायस्काराभ्याम् takṣāyaskārābhyām
तक्षायस्कारेभ्यः takṣāyaskārebhyaḥ
Ablative तक्षायस्कारात् takṣāyaskārāt
तक्षायस्काराभ्याम् takṣāyaskārābhyām
तक्षायस्कारेभ्यः takṣāyaskārebhyaḥ
Genitive तक्षायस्कारस्य takṣāyaskārasya
तक्षायस्कारयोः takṣāyaskārayoḥ
तक्षायस्काराणाम् takṣāyaskārāṇām
Locative तक्षायस्कारे takṣāyaskāre
तक्षायस्कारयोः takṣāyaskārayoḥ
तक्षायस्कारेषु takṣāyaskāreṣu