Singular | Dual | Plural | |
Nominative |
तक्षकः
takṣakaḥ |
तक्षकौ
takṣakau |
तक्षकाः
takṣakāḥ |
Vocative |
तक्षक
takṣaka |
तक्षकौ
takṣakau |
तक्षकाः
takṣakāḥ |
Accusative |
तक्षकम्
takṣakam |
तक्षकौ
takṣakau |
तक्षकान्
takṣakān |
Instrumental |
तक्षकेण
takṣakeṇa |
तक्षकाभ्याम्
takṣakābhyām |
तक्षकैः
takṣakaiḥ |
Dative |
तक्षकाय
takṣakāya |
तक्षकाभ्याम्
takṣakābhyām |
तक्षकेभ्यः
takṣakebhyaḥ |
Ablative |
तक्षकात्
takṣakāt |
तक्षकाभ्याम्
takṣakābhyām |
तक्षकेभ्यः
takṣakebhyaḥ |
Genitive |
तक्षकस्य
takṣakasya |
तक्षकयोः
takṣakayoḥ |
तक्षकाणाम्
takṣakāṇām |
Locative |
तक्षके
takṣake |
तक्षकयोः
takṣakayoḥ |
तक्षकेषु
takṣakeṣu |