Sanskrit tools

Sanskrit declension


Declension of तक्षण takṣaṇa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तक्षणम् takṣaṇam
तक्षणे takṣaṇe
तक्षणानि takṣaṇāni
Vocative तक्षण takṣaṇa
तक्षणे takṣaṇe
तक्षणानि takṣaṇāni
Accusative तक्षणम् takṣaṇam
तक्षणे takṣaṇe
तक्षणानि takṣaṇāni
Instrumental तक्षणेन takṣaṇena
तक्षणाभ्याम् takṣaṇābhyām
तक्षणैः takṣaṇaiḥ
Dative तक्षणाय takṣaṇāya
तक्षणाभ्याम् takṣaṇābhyām
तक्षणेभ्यः takṣaṇebhyaḥ
Ablative तक्षणात् takṣaṇāt
तक्षणाभ्याम् takṣaṇābhyām
तक्षणेभ्यः takṣaṇebhyaḥ
Genitive तक्षणस्य takṣaṇasya
तक्षणयोः takṣaṇayoḥ
तक्षणानाम् takṣaṇānām
Locative तक्षणे takṣaṇe
तक्षणयोः takṣaṇayoḥ
तक्षणेषु takṣaṇeṣu