Singular | Dual | Plural | |
Nominative |
तक्षा
takṣā |
तक्षाणौ
takṣāṇau |
तक्षाणः
takṣāṇaḥ |
Vocative |
तक्षन्
takṣan |
तक्षाणौ
takṣāṇau |
तक्षाणः
takṣāṇaḥ |
Accusative |
तक्षाणम्
takṣāṇam |
तक्षाणौ
takṣāṇau |
तक्ष्णः
takṣṇaḥ |
Instrumental |
तक्ष्णा
takṣṇā |
तक्षभ्याम्
takṣabhyām |
तक्षभिः
takṣabhiḥ |
Dative |
तक्ष्णे
takṣṇe |
तक्षभ्याम्
takṣabhyām |
तक्षभ्यः
takṣabhyaḥ |
Ablative |
तक्ष्णः
takṣṇaḥ |
तक्षभ्याम्
takṣabhyām |
तक्षभ्यः
takṣabhyaḥ |
Genitive |
तक्ष्णः
takṣṇaḥ |
तक्ष्णोः
takṣṇoḥ |
तक्ष्णाम्
takṣṇām |
Locative |
तक्ष्णि
takṣṇi तक्षणि takṣaṇi |
तक्ष्णोः
takṣṇoḥ |
तक्षसु
takṣasu |