Sanskrit tools

Sanskrit declension


Declension of तक्षितृ takṣitṛ, n.

Reference(s): Müller p. 113, §235 - .
To learn more, see Regular nouns ending with ṛ, o, ai and au in our online grammar.
SingularDualPlural
Nominative तक्षितृ takṣitṛ
तक्षितृणी takṣitṛṇī
तक्षितॄणि takṣitṝṇi
Vocative तक्षितः takṣitaḥ
तक्षितारौ takṣitārau
तक्षितारः takṣitāraḥ
Accusative तक्षितारम् takṣitāram
तक्षितारौ takṣitārau
तक्षितॄन् takṣitṝn
Instrumental तक्षितृणा takṣitṛṇā
तक्षित्रा takṣitrā
तक्षितृभ्याम् takṣitṛbhyām
तक्षितृभिः takṣitṛbhiḥ
Dative तक्षितृणे takṣitṛṇe
तक्षित्रे takṣitre
तक्षितृभ्याम् takṣitṛbhyām
तक्षितृभ्यः takṣitṛbhyaḥ
Ablative तक्षितृणः takṣitṛṇaḥ
तक्षितुः takṣituḥ
तक्षितृभ्याम् takṣitṛbhyām
तक्षितृभ्यः takṣitṛbhyaḥ
Genitive तक्षितृणः takṣitṛṇaḥ
तक्षितुः takṣituḥ
तक्षितृणोः takṣitṛṇoḥ
तक्षित्रोः takṣitroḥ
तक्षितॄणाम् takṣitṝṇām
Locative तक्षितृणि takṣitṛṇi
तक्षितरि takṣitari
तक्षितृणोः takṣitṛṇoḥ
तक्षित्रोः takṣitroḥ
तक्षितृषु takṣitṛṣu