Sanskrit tools

Sanskrit declension


Declension of तक्ष्या takṣyā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तक्ष्या takṣyā
तक्ष्ये takṣye
तक्ष्याः takṣyāḥ
Vocative तक्ष्ये takṣye
तक्ष्ये takṣye
तक्ष्याः takṣyāḥ
Accusative तक्ष्याम् takṣyām
तक्ष्ये takṣye
तक्ष्याः takṣyāḥ
Instrumental तक्ष्यया takṣyayā
तक्ष्याभ्याम् takṣyābhyām
तक्ष्याभिः takṣyābhiḥ
Dative तक्ष्यायै takṣyāyai
तक्ष्याभ्याम् takṣyābhyām
तक्ष्याभ्यः takṣyābhyaḥ
Ablative तक्ष्यायाः takṣyāyāḥ
तक्ष्याभ्याम् takṣyābhyām
तक्ष्याभ्यः takṣyābhyaḥ
Genitive तक्ष्यायाः takṣyāyāḥ
तक्ष्ययोः takṣyayoḥ
तक्ष्याणाम् takṣyāṇām
Locative तक्ष्यायाम् takṣyāyām
तक्ष्ययोः takṣyayoḥ
तक्ष्यासु takṣyāsu