Sanskrit tools

Sanskrit declension


Declension of तक्ष्य takṣya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तक्ष्यम् takṣyam
तक्ष्ये takṣye
तक्ष्याणि takṣyāṇi
Vocative तक्ष्य takṣya
तक्ष्ये takṣye
तक्ष्याणि takṣyāṇi
Accusative तक्ष्यम् takṣyam
तक्ष्ये takṣye
तक्ष्याणि takṣyāṇi
Instrumental तक्ष्येण takṣyeṇa
तक्ष्याभ्याम् takṣyābhyām
तक्ष्यैः takṣyaiḥ
Dative तक्ष्याय takṣyāya
तक्ष्याभ्याम् takṣyābhyām
तक्ष्येभ्यः takṣyebhyaḥ
Ablative तक्ष्यात् takṣyāt
तक्ष्याभ्याम् takṣyābhyām
तक्ष्येभ्यः takṣyebhyaḥ
Genitive तक्ष्यस्य takṣyasya
तक्ष्ययोः takṣyayoḥ
तक्ष्याणाम् takṣyāṇām
Locative तक्ष्ये takṣye
तक्ष्ययोः takṣyayoḥ
तक्ष्येषु takṣyeṣu