Singular | Dual | Plural | |
Nominative |
तगरपादिः
tagarapādiḥ |
तगरपादी
tagarapādī |
तगरपादयः
tagarapādayaḥ |
Vocative |
तगरपादे
tagarapāde |
तगरपादी
tagarapādī |
तगरपादयः
tagarapādayaḥ |
Accusative |
तगरपादिम्
tagarapādim |
तगरपादी
tagarapādī |
तगरपादीः
tagarapādīḥ |
Instrumental |
तगरपाद्या
tagarapādyā |
तगरपादिभ्याम्
tagarapādibhyām |
तगरपादिभिः
tagarapādibhiḥ |
Dative |
तगरपादये
tagarapādaye तगरपाद्यै tagarapādyai |
तगरपादिभ्याम्
tagarapādibhyām |
तगरपादिभ्यः
tagarapādibhyaḥ |
Ablative |
तगरपादेः
tagarapādeḥ तगरपाद्याः tagarapādyāḥ |
तगरपादिभ्याम्
tagarapādibhyām |
तगरपादिभ्यः
tagarapādibhyaḥ |
Genitive |
तगरपादेः
tagarapādeḥ तगरपाद्याः tagarapādyāḥ |
तगरपाद्योः
tagarapādyoḥ |
तगरपादीनाम्
tagarapādīnām |
Locative |
तगरपादौ
tagarapādau तगरपाद्याम् tagarapādyām |
तगरपाद्योः
tagarapādyoḥ |
तगरपादिषु
tagarapādiṣu |