Singular | Dual | Plural | |
Nominative |
तगरिकः
tagarikaḥ |
तगरिकौ
tagarikau |
तगरिकाः
tagarikāḥ |
Vocative |
तगरिक
tagarika |
तगरिकौ
tagarikau |
तगरिकाः
tagarikāḥ |
Accusative |
तगरिकम्
tagarikam |
तगरिकौ
tagarikau |
तगरिकान्
tagarikān |
Instrumental |
तगरिकेण
tagarikeṇa |
तगरिकाभ्याम्
tagarikābhyām |
तगरिकैः
tagarikaiḥ |
Dative |
तगरिकाय
tagarikāya |
तगरिकाभ्याम्
tagarikābhyām |
तगरिकेभ्यः
tagarikebhyaḥ |
Ablative |
तगरिकात्
tagarikāt |
तगरिकाभ्याम्
tagarikābhyām |
तगरिकेभ्यः
tagarikebhyaḥ |
Genitive |
तगरिकस्य
tagarikasya |
तगरिकयोः
tagarikayoḥ |
तगरिकाणाम्
tagarikāṇām |
Locative |
तगरिके
tagarike |
तगरिकयोः
tagarikayoḥ |
तगरिकेषु
tagarikeṣu |