Singular | Dual | Plural | |
Nominative |
तङ्गणः
taṅgaṇaḥ |
तङ्गणौ
taṅgaṇau |
तङ्गणाः
taṅgaṇāḥ |
Vocative |
तङ्गण
taṅgaṇa |
तङ्गणौ
taṅgaṇau |
तङ्गणाः
taṅgaṇāḥ |
Accusative |
तङ्गणम्
taṅgaṇam |
तङ्गणौ
taṅgaṇau |
तङ्गणान्
taṅgaṇān |
Instrumental |
तङ्गणेन
taṅgaṇena |
तङ्गणाभ्याम्
taṅgaṇābhyām |
तङ्गणैः
taṅgaṇaiḥ |
Dative |
तङ्गणाय
taṅgaṇāya |
तङ्गणाभ्याम्
taṅgaṇābhyām |
तङ्गणेभ्यः
taṅgaṇebhyaḥ |
Ablative |
तङ्गणात्
taṅgaṇāt |
तङ्गणाभ्याम्
taṅgaṇābhyām |
तङ्गणेभ्यः
taṅgaṇebhyaḥ |
Genitive |
तङ्गणस्य
taṅgaṇasya |
तङ्गणयोः
taṅgaṇayoḥ |
तङ्गणानाम्
taṅgaṇānām |
Locative |
तङ्गणे
taṅgaṇe |
तङ्गणयोः
taṅgaṇayoḥ |
तङ्गणेषु
taṅgaṇeṣu |