Sanskrit tools

Sanskrit declension


Declension of तङ्गण taṅgaṇa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तङ्गणः taṅgaṇaḥ
तङ्गणौ taṅgaṇau
तङ्गणाः taṅgaṇāḥ
Vocative तङ्गण taṅgaṇa
तङ्गणौ taṅgaṇau
तङ्गणाः taṅgaṇāḥ
Accusative तङ्गणम् taṅgaṇam
तङ्गणौ taṅgaṇau
तङ्गणान् taṅgaṇān
Instrumental तङ्गणेन taṅgaṇena
तङ्गणाभ्याम् taṅgaṇābhyām
तङ्गणैः taṅgaṇaiḥ
Dative तङ्गणाय taṅgaṇāya
तङ्गणाभ्याम् taṅgaṇābhyām
तङ्गणेभ्यः taṅgaṇebhyaḥ
Ablative तङ्गणात् taṅgaṇāt
तङ्गणाभ्याम् taṅgaṇābhyām
तङ्गणेभ्यः taṅgaṇebhyaḥ
Genitive तङ्गणस्य taṅgaṇasya
तङ्गणयोः taṅgaṇayoḥ
तङ्गणानाम् taṅgaṇānām
Locative तङ्गणे taṅgaṇe
तङ्गणयोः taṅgaṇayoḥ
तङ्गणेषु taṅgaṇeṣu