| Singular | Dual | Plural | |
| Nominative |
तङ्गणः
taṅgaṇaḥ |
तङ्गणौ
taṅgaṇau |
तङ्गणाः
taṅgaṇāḥ |
| Vocative |
तङ्गण
taṅgaṇa |
तङ्गणौ
taṅgaṇau |
तङ्गणाः
taṅgaṇāḥ |
| Accusative |
तङ्गणम्
taṅgaṇam |
तङ्गणौ
taṅgaṇau |
तङ्गणान्
taṅgaṇān |
| Instrumental |
तङ्गणेन
taṅgaṇena |
तङ्गणाभ्याम्
taṅgaṇābhyām |
तङ्गणैः
taṅgaṇaiḥ |
| Dative |
तङ्गणाय
taṅgaṇāya |
तङ्गणाभ्याम्
taṅgaṇābhyām |
तङ्गणेभ्यः
taṅgaṇebhyaḥ |
| Ablative |
तङ्गणात्
taṅgaṇāt |
तङ्गणाभ्याम्
taṅgaṇābhyām |
तङ्गणेभ्यः
taṅgaṇebhyaḥ |
| Genitive |
तङ्गणस्य
taṅgaṇasya |
तङ्गणयोः
taṅgaṇayoḥ |
तङ्गणानाम्
taṅgaṇānām |
| Locative |
तङ्गणे
taṅgaṇe |
तङ्गणयोः
taṅgaṇayoḥ |
तङ्गणेषु
taṅgaṇeṣu |