Sanskrit tools

Sanskrit declension


Declension of तटस्थ taṭastha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तटस्थः taṭasthaḥ
तटस्थौ taṭasthau
तटस्थाः taṭasthāḥ
Vocative तटस्थ taṭastha
तटस्थौ taṭasthau
तटस्थाः taṭasthāḥ
Accusative तटस्थम् taṭastham
तटस्थौ taṭasthau
तटस्थान् taṭasthān
Instrumental तटस्थेन taṭasthena
तटस्थाभ्याम् taṭasthābhyām
तटस्थैः taṭasthaiḥ
Dative तटस्थाय taṭasthāya
तटस्थाभ्याम् taṭasthābhyām
तटस्थेभ्यः taṭasthebhyaḥ
Ablative तटस्थात् taṭasthāt
तटस्थाभ्याम् taṭasthābhyām
तटस्थेभ्यः taṭasthebhyaḥ
Genitive तटस्थस्य taṭasthasya
तटस्थयोः taṭasthayoḥ
तटस्थानाम् taṭasthānām
Locative तटस्थे taṭasthe
तटस्थयोः taṭasthayoḥ
तटस्थेषु taṭastheṣu