Singular | Dual | Plural | |
Nominative |
तटस्थम्
taṭastham |
तटस्थे
taṭasthe |
तटस्थानि
taṭasthāni |
Vocative |
तटस्थ
taṭastha |
तटस्थे
taṭasthe |
तटस्थानि
taṭasthāni |
Accusative |
तटस्थम्
taṭastham |
तटस्थे
taṭasthe |
तटस्थानि
taṭasthāni |
Instrumental |
तटस्थेन
taṭasthena |
तटस्थाभ्याम्
taṭasthābhyām |
तटस्थैः
taṭasthaiḥ |
Dative |
तटस्थाय
taṭasthāya |
तटस्थाभ्याम्
taṭasthābhyām |
तटस्थेभ्यः
taṭasthebhyaḥ |
Ablative |
तटस्थात्
taṭasthāt |
तटस्थाभ्याम्
taṭasthābhyām |
तटस्थेभ्यः
taṭasthebhyaḥ |
Genitive |
तटस्थस्य
taṭasthasya |
तटस्थयोः
taṭasthayoḥ |
तटस्थानाम्
taṭasthānām |
Locative |
तटस्थे
taṭasthe |
तटस्थयोः
taṭasthayoḥ |
तटस्थेषु
taṭastheṣu |