| Singular | Dual | Plural |
Nominative |
तटस्थितम्
taṭasthitam
|
तटस्थिते
taṭasthite
|
तटस्थितानि
taṭasthitāni
|
Vocative |
तटस्थित
taṭasthita
|
तटस्थिते
taṭasthite
|
तटस्थितानि
taṭasthitāni
|
Accusative |
तटस्थितम्
taṭasthitam
|
तटस्थिते
taṭasthite
|
तटस्थितानि
taṭasthitāni
|
Instrumental |
तटस्थितेन
taṭasthitena
|
तटस्थिताभ्याम्
taṭasthitābhyām
|
तटस्थितैः
taṭasthitaiḥ
|
Dative |
तटस्थिताय
taṭasthitāya
|
तटस्थिताभ्याम्
taṭasthitābhyām
|
तटस्थितेभ्यः
taṭasthitebhyaḥ
|
Ablative |
तटस्थितात्
taṭasthitāt
|
तटस्थिताभ्याम्
taṭasthitābhyām
|
तटस्थितेभ्यः
taṭasthitebhyaḥ
|
Genitive |
तटस्थितस्य
taṭasthitasya
|
तटस्थितयोः
taṭasthitayoḥ
|
तटस्थितानाम्
taṭasthitānām
|
Locative |
तटस्थिते
taṭasthite
|
तटस्थितयोः
taṭasthitayoḥ
|
तटस्थितेषु
taṭasthiteṣu
|