Sanskrit tools

Sanskrit declension


Declension of तटक taṭaka, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तटकम् taṭakam
तटके taṭake
तटकानि taṭakāni
Vocative तटक taṭaka
तटके taṭake
तटकानि taṭakāni
Accusative तटकम् taṭakam
तटके taṭake
तटकानि taṭakāni
Instrumental तटकेन taṭakena
तटकाभ्याम् taṭakābhyām
तटकैः taṭakaiḥ
Dative तटकाय taṭakāya
तटकाभ्याम् taṭakābhyām
तटकेभ्यः taṭakebhyaḥ
Ablative तटकात् taṭakāt
तटकाभ्याम् taṭakābhyām
तटकेभ्यः taṭakebhyaḥ
Genitive तटकस्य taṭakasya
तटकयोः taṭakayoḥ
तटकानाम् taṭakānām
Locative तटके taṭake
तटकयोः taṭakayoḥ
तटकेषु taṭakeṣu